A 427-7 Vṛttaśataka
Manuscript culture infobox
Filmed in: A 427/7
Title: Vṛttaśataka
Dimensions: 30.5 x 15.5 cm x 276 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/644
Remarks:
Reel No. A 427/7
Inventory No. 89376
Title Vṛttaśataka, Munivākyārthadarpaṇa
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.5 x 15.5 cm
Binding Hole
Folios 277
Lines per Folio 11–12
Foliation figures on the verso under the abbreviation vṛ.vi.
Place of Deposit NAK
Accession No. 3/644
Manuscript Features
Excerpts
Beginning of the root text
śrīmanmahāgaṇapataye namaḥ ||
brahmeśacandrendukhivākarāgni-
vasvādirūpāṇi (!) surasya yasya ||
natvācyutaṃ taṃ vyavahārasiddhyai
maheśvaro vṛttaśataṃ karoti || 1 || (fol. 1v1–2)
Beginning of commentary
śrīgurubhyo namaḥ ||
lakṣmīpateḥ padadvaṃdva (!) dhyātvā smṛtvā guror giraḥ ||
kurmo vṛttaśatasyārthaṃ munivākyārthaddarpaṇaṃ || ||
atha tatra tāvad ṛṣivṛṣabhaśāṇḍilyamunivaṃśodbhavajaḍaviḍapattananivāsisamastaśiṣyanivarolaṃbālīḍhe (!) caraṇakamalācāryavaryaśrīmeheśvarācāryaḥ (fol. 1v2–4)
End
|| uśanāḥ || || natailāyennādīkṣitaḥ kṛtacarmaṇīti || || dakṣaḥ || || pradoṣa paścimaumādyau vedābhyāsaratonayet || yāmadvayaṃ śayānastu brahmabhūyāya kalpayata iti || || ityalamatiprasaṃgenetiśivaṃ || (fol. 98v1–3)
Colophon
|| iti maheśvarācārya kṛta vṛttaśatavyākhyāne munivākyārtha darpaṇe vāstuprativiṃvaḥ samāptaḥ || || || || || || || (fol. 98v3–4)
Microfilm Details
Reel No. A 427/7
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date